ṣaṣṭho'dhyāyaḥ athātaḥ pratyekamarmanirdeśaṃ śārīraṃ vyākhyāsyāmaḥ 1 yathovāca bhagavān dhanvantariḥ 2 saptottaraṃ marmaśatam tāni marmāṇi pañcātmakānibhavanti tadyathāmāṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃ-sasirāsnayvāsthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante 3 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśat sirāmarmāṇi saptaviṃśatiḥ snāyuma-rmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti tadetat saptottaraṃ marma- śatam 4 teṣāmekādaśaikasmin sankthi bhavanti etenetarasakthi bāhū ca vyākhyātau u- darorasordvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat 5 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendra bastijānvāṇyurvilohitākṣāṇi viṭapaṃ ceti etenetaratsakthi vyākhyātam udarorasostu gudabastinābhihṛdayastanamū-lastanarohitāpalāpānyapastambhau ceti pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundara-nitambapāśvarsandhibṛhatyaṃsaphalakānyaṃsau ceti bāhumarmāṇi tu śipratalahṛdaya-kūrcakūrcaśiromaṇibandhendra bastikūrparāṇyurvīlohitākṣāṇi kakṣadharaṃ ceti e-tenetaro bāhurvyākhyātaḥ jatruṇa ūrdhvaṃ catasro dhamanyo'ṣṭau mātṛkā dve kṛkā-ṭike dve vidhure dvae phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā stha-panī pañca sīmantāścatvāri śṛṅgāṭakānyeko'dhipatiriti 6 tatra talahṛdayendra bastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛ-ṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitā kṣorvyaḥ sirāmarmāṇi āṇīi?ṇii?viṭapakakṣadharakūrcakūrcaśirobastikṣi-prāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇa nitambāṃsaphalakaśaṅkhāstva-sthimarmāṇa jānu kūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭi- kāśceti sandhimarmāṇi 7 tānyetāni pañcavikalpāni bhavanti tadyathāsadyaḥprāṇaharāṇi kālāntaraprāṇaha-rāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇi ceti tatra sadyaḥprāṇaharā-ṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni ca- tuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti 8 bhavanti cātra śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam hṛdayaṃ bastinābhī ca ghnanti sadyohatāni tu 9 vakṣomarmāṇi sīmantatalakṣiprendra bastayaḥ kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā 10 nitambāviti caitāni kālāntaraharāṇi tu utkṣepau sthapanī caiva viśalyaghnāni nirdiśet 11 lohitākṣāṇi jānūrvīkūrcaviṭapakūrparāḥ kukundare kakṣadhare vidhure sakṛkāṭike 12 aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā vaikalyakaraṇānyāhurāvartau dvau tathaiva ca 13 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca rujākarāṇi jānīyādaṣṭāvetāni buddhimān kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca 14 marmāṇi māṃsasirāsnāyvasthisandhisannipātāḥ teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvānāpadyante 15 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprā-ṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālā-ntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvada-ntarvāyustiṣṭhati tāvajjavīti uddhṛtamātre tu śalye marmasthānāśrito vāyurni-ṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchatyācca prāṇāvala-mbanaṃ karoti rujākarāṇyagnivāyuguṇa bhūyiṣṭhāni viśeṣataśca tau rujākarau pā- ñcabhautikīṃ ca rujāmāhureke 16 kecidāhurmāṃsādīnāṃ pañcānāmapi samastānāṃ vivṛddhānāṃ samavāyāt sadyaḥ prāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśa-lyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti naivaṃ yatosthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati 17 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu sanniviṣṭāḥ snāyvasthimāṃsāni tathaiva sandhīn santarpya dehaṃ pratiyāpayanti 18 tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyurabhistṛṇoti vivardhamānastu sa mātariśvārujaḥ sutīvrāḥ pratanoti kāye 19 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet 20 etena śeṣaṃ vyākhyātam 21 tatra sadyaḥprāṇaharamante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharamante viddhaṃ vaikalyamāpādayati viśalyaghnaṃ vaikalyakaraṃ ca bhavati vaikalyakaraṃ kālāntareṇa kleśayati rujāṃ ca karoti rujākaramatīvravedanaṃ bhavati 22 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayanti kālāntaraprāṇaharāṇi pakṣā-nmāsādvā teṣvapi tu kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vai- kalyakarāṇi ca kadācidatyabhihatāni mārayanti 23 ata ūrdhvaṃ sakthimarmāṇi vyākhyāsyāmaḥtatra pādasyāṅguṣṭhāṅgulyormadhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīmanupūrveṇa madhye pādatala-sya talahṛdayaṃ nāma tatra rujābhirmaraṇaṃ kṣiprasyopariṣṭādubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavataḥ gulphasandheradha ubhayataḥ kūrcaśiraḥ tatra rujāśophau pādajaṅghayoḥ sandhāne gulphaḥ tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indra bastiḥ tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ sandhāne jānu tatra khañjatā jānuna ūrdhvamubhayatastr ?yaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthi-tā ca ūrumadhye urvī tatra śoṇit kṣayāt sakthiśoṣaḥurvyā ūrdhvamadho vaṅkṣa-ṇasaṃdherūrumūle lohitākṣaṃ tatra lohitakṣayeṇa maraṇaṃ pakṣāghāto vā vaṅkṣaṇavṛṣa-ṇayorantare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sa-kthimarmāṇi vyākhyātāni etenetarasakthi bāhū ca vyākhyātau viśeṣatastu yāni sankthi gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇitathā vaṅkṣaṇavṛṣaṇayorantare viṭapamevaṃ vakṣaḥkakṣayormadhye kakṣadharaṃ tasmin viddhate e-vopadra vāḥ viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣā- ghātaḥ evametāni catuścatvāriṃśacchākhāsu marmāṇi vyākhyātāni 24 ata ūrdhvamudarorasormarmāṇyanuvyākhyāsyāmaḥtatra vātavarconirasanaṃ sthūlāntra-pratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇaṃ alpamāṃsaśoṇito'bhyantarataḥ kaṭyāṃ mūtrāśayo bastiḥ tatrāpi sadyomaraṇamaśmarīvraṇādṛte tatrāpyubhayato bhinne na jī-vati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvā-māśayayormadhye sirāprabhavā nābhiḥ tatrāpi sadyo maraṇaṃ stanayormadhyamadhiṣṭhāyo-rasyāmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃstana-yoradhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ mriyate stanacūcukayorūrdhvaṃ dvayaṅgulamubhayataḥ stanarohitau tatra lohitapūrṇako-ṣṭhatayā kāsaśvasābhyāṃ ca mriyate aṃsakūṭayoradhastātpārśvoparibhāgayorapalāpau nāma tatra raktena pūyabhāvaṃ gatena maraṇaṃ ubhayatroraso nāḍyau vātavahe apastambhau nāma tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evametānyudarorasordvā- daśa marmāṇi vyākhyātāni 25 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmaḥtatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍa-masthinī kaṭīkataruṇe tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate-pārśvayorjaghanabahirbhāge pṛṣṭhavaṃśamubhayato kukundare tatra sparśājñānamadhaḥkāye ce-ṣṭopaghātaśca śroṇīkāṇḍayoruparyāśayācchādanau pārśvāntarapratibaddhau nitambau ta-trādhaḥkāyaśoṣo daurbalyācca maraṇaṃadhaḥ pārśvāntarapratibaddhau jaghanapārśvamadhyayo-stiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayāmriyatestanamūlā-dṛjūbhayataḥ pṛṣṭhavaṃśasyabṛhatī tatra śoṇitātipravṛttinimittairupadra vairmriyate pṛṣṭho-pari pṛṣṭhavaṃśamubhayatastrikasaṃbaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣaubāhumūrdha-grīvāmadhyeṃ'sapīṭhaskandhabandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni 26 ata ūrdhvamūrdhvajatrugatāni vyākhyāsyāmaḥtatra kaṇṭhanāḍī mubhayataścatasrodhama-nyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtamarasagrāhitā ca grīvāyāmubhayataścatasraḥ sirā mātṛkāḥ tatra sadyomaraṇaṃ śirogrīvayoḥ sandhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato'dhasaṃśrite vidhure tatra bādhiryaṃ ghrāṇamā-rgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānāṃ bhrūpucchānta-yoradho'kṣṇo rbāhyato'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvorupari nimnayorāva-rtau nāma tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvorantayorupari karṇalalāṭayormadhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayorupari keśānta utkṣepau tatra saśalyo jīvet pākāt patitaśalyo vā noddhṛtaśalyaḥ bhruvormadhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśairmaraṇaṃghrāṇaśrotrā-kṣijihvasāṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃmastakābhyantaropariṣṭhāt sirāsandhisannipāto romā-varto'dhipatiḥ tatrāpi sadya eva evametāni saptatriṃśadūrdhvajatrugatāni marmāṇi vyākhyātāni 27 bhavanti cātra ślokā urvyaḥ śirāṃsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṃ stanapūrvamūlam viddhyṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānusaparaṃ saha kūrparābhyām 28 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato'ṅgulārdham 29 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam 30 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṅkocamīyurasṛgalpamato nireti prāpyāmitavyasanamugramato manuṣyāḥ saṃcchinnaśākhataruvannidhanaṃ na yānti 31 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaśca rujaṃ karoti evaṃ vināśamupayānti hi tatra viddhā vṛkṣā ivāyudhanipātanikṛttamūlāḥ 32 tasmāttayorabhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe marmāṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatā na bhavanti sadyaḥ 33 jīvanti tatra yadi vaidyaguṇena kecitte prāpnuvanti vikalatvamasaṃśayaṃ hi saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastranihataiśca śarīradeśaiḥ 34 chinnaiśca sakthibhujapādakarairaśeṣairyeṣāṃ na marmasu kṛtā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate 35 marmasvabhihatāstasmānna jīvanti śarīriṇaḥ indri yārtheṣvasaṃprāptirmanobuddhiviparyayaḥ 36 rujaśca vividhāstīvrā bhavantyāśuhare hate hate kālāntaraghne tu dhruvaṃ dhātukṣayo nṛṇām 37 tato dhātukṣayājjanturvedanābhiśca naśyati hate vaikalyajanane kevalaṃ vaidyanaipuṇāt 38 śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt viśalyaghne tu vijñeyaṃ pūrvoktaṃ yacca kāraṇam 39 rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ kurvantyante ca vaikalyaṃ kuvaidyavaśago yadi 40 chedabhedābhighātebhyo dahanāddāraṇādapi upaghātaṃ vijānīyānmarmaṇāṃ tulyalakṣaṇam 41 marmābhighātastu na kaścidasti yo'lpātyayo vā'pi niratyayo vā prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante 42 marmāṇyadhiṣṭhāya hi ye vikārā mūrcchanti kāye vividhā narāṇām prāyeṇa te kṛcchratamā bhavanti narasya yatnairapi sādhyamānāḥ 43 iti suśrutasaṃhitāyāṃ śārīrasthāne pratyekamarmanirdeśaśārīraṃ nāma ṣaṣṭho'dhyāyaḥ 6