5

v;yve c mOTyve c ivã,ve c nmo vwÅv,;y c 1 ¬pj;yt xvRdÿ;-í;Gy;RCz;vRdÿo g;GyR" 2 xvRdÿo g;GyoR ¨{ .Ute{ ;Rç;y,;t( 3 ¨{ .Uit-{ ;Rç;y,S];t;dwWum;t( 4 ];t EWumto ing@;t( p;,RvLkƒ" 5 ing@" p;,Rv¾Lk" ÉgárxmR," k;<#¹ivõe" 6 Égárxm;R k;<#¹iv²õb[R÷-vOõeXzNdogm;hkƒ" 7 b[÷vO²õXzNdogm;hikÉmR]vcRs" Sqwrk;yn;t( 8 Ém]vc;Ü" Sqwrk;yn" sup[tIt;d*luN´;t( 9 sup[tIt a*luN´o bOhSpit-gu¢;Cz;ySqe" 10 bOhSpitgu¢" x;yiSq.Rv];t;Cz;ySqe" 11 .v];t" x;y¾Sq" kÚStuk;Cz;kœr;+y;t( 12 kÚStuk" x;kœr;S+y" Åv,dÿ;-Tk*hl;t( 13 Åv,dÿ" k*hl" sux;rd;Cz;lû;yn;t( 14 sux;rd" x;lû;yn èjRyt a*pmNyv;t( 15 èjRy¥*pmNyvo .;numt a*p-mNyv;t( 16 .;num;n*pmNyv a;nNdj;°;N/n;yn;t( 17 a;nNdj’;-N/n;yn" x;Mb;Cz;kœr;+y;Tk;Mboj;°opmNyv;t( 18 x;Mb" x;kœ-r;+y" k;Mboj’*pmNyvo m{ k;r;Cz*©;yne" 19 m{ k;r" x*©;yin" Sv;ter*·^;=e" 20 Sv;itr*·^;²=" suÅvso v;WRg

vAyave ca mqtyave ca viSNave ca namo vaifravaNAya ca 1 upajAyata farvadattA-dgArgyAcchArvadatto gArgyaH 2 farvadatto gArgyo rudra bhUtedra ?A?hyAyaNAt 3 rudra bhUti-dra ?A?hyAyaNastrAtAdaiSumAt 4 trAta eSumato nigaDAt pArNavalkeH 5 nigaDaH pArNavalkiH girifarmaNaH kANTheviddheH 6 girifarmA kANTheviddhirbrahma-vqddhefchandogamAhakeH 7 brahmavqddhifchandogamAhakirmitravarcasaH sthairakAyanAt 8 mitravarcAH sthairakAyanaH supratItAdaulundyAt 9 supratIta aulundyo bqhaspati-guptAcchAyastheH 10 bqhaspatiguptaH fAyasthirbhavatrAtAcchAyastheH 11 bhavatrAtaH fAyasthiH kustukAcchArkarAkSyAt 12 kustukaH fArkarAskSyaH fravaNadattA-tkauhalAt 13 fravaNadattaH kauhalaH sufAradAcchAlazkAyanAt 14 sufAradaH fAlazkAyana Urjayata aupamanyavAt 15 Urjayannaupamanyavo bhAnumata aupa-manyavAt 16 bhAnumAnaupamanyava AnandajAccAndhanAyanAt 17 AnandajafcA-ndhanAyanaH fAmbAcchArkarAkSyAtkAmbojAccopamanyavAt 18 fAmbaH fArka-rAkSyaH kAmbojafcaupamanyavo madra kArAcchauzgAyaneH 19 madra kAraH fauzgAyaniH svAterauSTrAkSeH 20 svAtirauSTrAkSiH sufravaso vArSagaNyAt 21 sufravA vArSa-gaNyaH prAtarahnAtkauhalAt 22 prAtarahnaH kauhalaH ketorvAdyAt 23 keturvAdyo mitravindAtkauhalAt 24 mitravindaH kauhalaH sunIthAtkApaTavAt 25 su-nIthaH kApaTavaH sutemanasaH fANDilyAyanAt 26 sutemanAH fANDilyA-

vAyave ca mqtyave ca viSNave ca namo vaifravaNAya ca 1 upajAyata farvadattA-dgArgyAcchArvadatto gArgyaH 2 farvadatto gArgyo rudra bhUtedrA rhyA!yaNAt 3 rudra bhUti-drA rhyA!yaNastrAtAdaiSumAt 4 trAta eSumato nigaDAt pArNavalkeH 5 nigaDaH pArNavalkiH girifarmaNaH kANTheviddheH 6 girifarmA kANTheviddhirbrahma-vqddhefchandogamAhakeH 7 brahmavqddhifchandogamAhakirmitravarcasaH sthairakAyanAt 8 mitravarcAH sthairakAyanaH supratItAdaulundyAt 9 supratIta aulundyo bqhaspati-guptAcchAyastheH 10 bqhaspatiguptaH fAyasthirbhavatrAtAcchAyastheH 11 bhavatrAtaH fAyasthiH kustukAcchArkarAkSyAt 12 kustukaH fArkarAskSyaH fravaNadattA-tkauhalAt 13 fravaNadattaH kauhalaH sufAradAcchAlazkAyanAt 14 sufAradaH fAlazkAyana Urjayata aupamanyavAt 15 Urjayannaupamanyavo bhAnumata aupa-manyavAt 16 bhAnumAnaupamanyava AnandajAccAndhanAyanAt 17 AnandajafcA-ndhanAyanaH fAmbAcchArkarAkSyAtkAmbojAccopamanyavAt 18 fAmbaH fArka-rAkSyaH kAmbojafcaupamanyavo madra kArAcchauzgAyaneH 19 madra kAraH fauzgAyaniH svAterauSTrAkSeH 20 svAtirauSTrAkSiH sufravaso vArSagaNyAt 21 sufravA vArSa-gaNyaH prAtarahnAtkauhalAt 22 prAtarahnaH kauhalaH ketorvAdyAt 23 keturvAdyo mitravindAtkauhalAt 24 mitravindaH kauhalaH sunIthAtkApaTavAt 25 su-nIthaH kApaTavaH sutemanasaH fANDilyAyanAt 26 sutemanAH fANDilyA-

वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय च १ उपजायत शर्वदत्ता-द्गार्ग्याच्छार्वदत्तो गार्ग्यः २ शर्वदत्तो गार्ग्यो रुद्र भूतेद्र ?ा?ह्यायणात् ३ रुद्र भूति-द्र ?ा?ह्यायणस्त्रातादैषुमात् ४ त्रात एषुमतो निगडात् पार्णवल्केः ५ निगडः पार्णवल्किः गिरिशर्मणः काण्ठेविद्धेः ६ गिरिशर्मा काण्ठेविद्धिर्ब्रह्म-वृद्धेश्छन्दोगमाहकेः ७ ब्रह्मवृद्धिश्छन्दोगमाहकिर्मित्रवर्चसः स्थैरकायनात् ८ मित्रवर्चाः स्थैरकायनः सुप्रतीतादौलुन्द्यात् ९ सुप्रतीत औलुन्द्यो बृहस्पति-गुप्ताच्छायस्थेः १० बृहस्पतिगुप्तः शायस्थिर्भवत्राताच्छायस्थेः ११ भवत्रातः शायस्थिः कुस्तुकाच्छार्कराक्ष्यात् १२ कुस्तुकः शार्करास्क्ष्यः श्रवणदत्ता-त्कौहलात् १३ श्रवणदत्तः कौहलः सुशारदाच्छालङ्कायनात् १४ सुशारदः शालङ्कायन ऊर्जयत औपमन्यवात् १५ ऊर्जयन्नौपमन्यवो भानुमत औप-मन्यवात् १६ भानुमानौपमन्यव आनन्दजाच्चान्धनायनात् १७ आनन्दजश्चा-न्धनायनः शाम्बाच्छार्कराक्ष्यात्काम्बोजाच्चोपमन्यवात् १८ शाम्बः शार्क-राक्ष्यः काम्बोजश्चौपमन्यवो मद्र काराच्छौङ्गायनेः १९ मद्र कारः शौङ्गायनिः स्वातेरौष्ट्राक्षेः २० स्वातिरौष्ट्राक्षिः सुश्रवसो वार्षगण्यात् २१ सुश्रवा वार्ष-गण्यः प्रातरह्नात्कौहलात् २२ प्रातरह्नः कौहलः केतोर्वाद्यात् २३ केतुर्वाद्यो मित्रविन्दात्कौहलात् २४ मित्रविन्दः कौहलः सुनीथात्कापटवात् २५ सु-नीथः कापटवः सुतेमनसः शाण्डिल्यायनात् २६ सुतेमनाः शाण्डिल्या-

वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय च १ उपजायत शर्वदत्ता-द्गार्ग्याच्छार्वदत्तो गार्ग्यः २ शर्वदत्तो गार्ग्यो रुद्र भूतेद्रा र्ह्या!यणात् ३ रुद्र भूति-द्रा र्ह्या!यणस्त्रातादैषुमात् ४ त्रात एषुमतो निगडात् पार्णवल्केः ५ निगडः पार्णवल्किः गिरिशर्मणः काण्ठेविद्धेः ६ गिरिशर्मा काण्ठेविद्धिर्ब्रह्म-वृद्धेश्छन्दोगमाहकेः ७ ब्रह्मवृद्धिश्छन्दोगमाहकिर्मित्रवर्चसः स्थैरकायनात् ८ मित्रवर्चाः स्थैरकायनः सुप्रतीतादौलुन्द्यात् ९ सुप्रतीत औलुन्द्यो बृहस्पति-गुप्ताच्छायस्थेः १० बृहस्पतिगुप्तः शायस्थिर्भवत्राताच्छायस्थेः ११ भवत्रातः शायस्थिः कुस्तुकाच्छार्कराक्ष्यात् १२ कुस्तुकः शार्करास्क्ष्यः श्रवणदत्ता-त्कौहलात् १३ श्रवणदत्तः कौहलः सुशारदाच्छालङ्कायनात् १४ सुशारदः शालङ्कायन ऊर्जयत औपमन्यवात् १५ ऊर्जयन्नौपमन्यवो भानुमत औप-मन्यवात् १६ भानुमानौपमन्यव आनन्दजाच्चान्धनायनात् १७ आनन्दजश्चा-न्धनायनः शाम्बाच्छार्कराक्ष्यात्काम्बोजाच्चोपमन्यवात् १८ शाम्बः शार्क-राक्ष्यः काम्बोजश्चौपमन्यवो मद्र काराच्छौङ्गायनेः १९ मद्र कारः शौङ्गायनिः स्वातेरौष्ट्राक्षेः २० स्वातिरौष्ट्राक्षिः सुश्रवसो वार्षगण्यात् २१ सुश्रवा वार्ष-गण्यः प्रातरह्नात्कौहलात् २२ प्रातरह्नः कौहलः केतोर्वाद्यात् २३ केतुर्वाद्यो मित्रविन्दात्कौहलात् २४ मित्रविन्दः कौहलः सुनीथात्कापटवात् २५ सु-नीथः कापटवः सुतेमनसः शाण्डिल्यायनात् २६ सुतेमनाः शाण्डिल्या-


7

ynoŒ\ xo/;Rn'jYy;t( 27 1

yano'?MM fordhAnaMjayyAt 27 1

yano'MM! fordhAnaMjayyAt 27 1

यनोऽ?ँ शोर्धानंजय्यात् २७ १

यनोऽँ! शोर्धानंजय्यात् २७ १


10

a'xu/;RïYyoŒmv;Sy;Cz;i<@Ly;yn;{ ;/;° g*tm;t( 1 r;/o g*tmo g;tug*Rtm;t( iptu" 2 g;t; g*tm" s'vgRÉjto l;mk;yn;t( 3 s'vgR-ÉjLl;mk;yn" x;kd;s;º;É@t;yn;t( 4 x;kd;so .;É@t;yno iv-c=,;ÿ;<@ä;t( 5 ivc=,St;<@äo gdR.Imu%;Cz;i<@Ly;yn;t( 6 gdR.Isu%" x;i<@Ly;yn" ¬drx;i<@Ly;iTptu" 7 ¬drx;i<@Lyo-Œit/Nvn’ x*nk;Nmxk;° g;Gy;Rt( 8 mxko g;GyR" iSqrk;t( g;Gy;RiTptu" 9 iSqrko g;GyoR v;ÉsÏ;°wikt;ney;t( 10 v;ÉsÏ-’wikt;neyo v;ÉsÏ;d;rehyo .;rÃ;joŒr;l;¶;teRy;Cz*nk;t( 14 ar;lo dteRy" x*nko dOterwN{ ot;Cz*nk;iTptu" 15 dOitrwN{ ot" x*nk ”N{ ot;Cz*nk;-iTpturev 16 ”N{ ot" x*nko vOWxuãm;Ã;t;vt;t( 17 vOWxuãmo v;t;vto inkoqk;º;yj;Ty;t( 18 inkoqko .;yj;Ty" p[itqedeRvtrq;t( 19 p[itÉqdeRvtrqo devtrs" x;vs;yn;iTptu" 20 devtr;" x;vs;yn" x-vs" ipturev 21 xv; aɦ.uv" k;Xyp;t( 22 aɦ.U" k;Xyp ”N{ .uv" k;Xyp;t( 23 ”N{ .U" k;Xypo Ém].uv" k;Xyp;t( 24 Ém].U" k;Xypo iv.u<@k;Tk;Xyp;iTptu" 25 iv.<@k" k;Xyp Aãyê©;Tk;Xyp;-iTptu" 26 Aãyê©" k;Xyp" k;Xyp;iTpturev 27 kXypoŒ¦e" 28 aɦárN{ ;t( 29 ”N{ o v;yo" 30 v;yumORTyo" 31 mOTyu" p[j;pte" 32

aMfurdhAxjayyo'mavAsyAcchANDilyAyanAdra ?AdhAcca gautamAt 1 rAdho gautamo gAturgautamAt pituH 2 gAtA gautamaH saMvargajito lAmakAyanAt 3 saMvarga-jillAmakAyanaH fAkadAsAdbhADitAyanAt 4 fAkadAso bhADitAyano vi-cakSaNAttANDyAt 5 vicakSaNastANDyo gardabhImukhAcchANDilyAyanAt 6 gardabhIsukhaH fANDilyAyanaH udarafANDilyAtpituH 7 udarafANDilyo-'tidhanvanafca faunakAnmafakAcca gArgyAt 8 mafako gArgyaH sthirakAt gArgyAtpituH 9 sthirako gArgyo vAsiSThAccaikitAneyAt 10 vAsiSTha-fcaikitAneyo vAsiSThAdArehaNyAdra ?AjanyAt 11 vAsiSTha ArehaNyo rAjanyaH sumantrAdbAbhravAdgautamAt 12 sumantro bAbhravo gautamaH fUSAdvAhneyAdbhAradvAjAt 13 fuSo vAhnebhyo bhAradvAjo'rAlAddArteyAcchaunakAt 14 arAlo darteyaH faunako dqteraindra ?otAcchaunakAtpituH 15 dqtiraindra ?otaH faunaka indra ?otAcchaunakA-tpitureva 16 indra ?otaH faunako vqSafuSmAdvAtAvatAt 17 vqSafuSmo vAtAvato nikothakAdbhAyajAtyAt 18 nikothako bhAyajAtyaH pratitherdevatarathAt 19 pratithirdevataratho devatarasaH fAvasAyanAtpituH 20 devatarAH fAvasAyanaH fa-vasaH pitureva 21 favA agnibhuvaH kAfyapAt 22 agnibhUH kAfyapa indra bhuvaH kAfyapAt 23 indra bhUH kAfyapo mitrabhuvaH kAfyapAt 24 mitrabhUH kAfyapo vibhuNDakAtkAfyapAtpituH 25 vibhaNDakaH kAfyapa qSyafqzgAtkAfyapA-tpituH 26 qSyafqzgaH kAfyapaH kAfyapAtpitureva 27 kafyapo'gneH 28 agnirindra ?At 29 indra ?o vAyoH 30 vAyurmqtyoH 31 mqtyuH prajApateH 32

aMfurdhAxjayyo'mavAsyAcchANDilyAyanAdrA dhAcca gautamAt 1 rAdho gautamo gAturgautamAt pituH 2 gAtA gautamaH saMvargajito lAmakAyanAt 3 saMvarga-jillAmakAyanaH fAkadAsAdbhADitAyanAt 4 fAkadAso bhADitAyano vi-cakSaNAttANDyAt 5 vicakSaNastANDyo gardabhImukhAcchANDilyAyanAt 6 gardabhIsukhaH fANDilyAyanaH udarafANDilyAtpituH 7 udarafANDilyo-'tidhanvanafca faunakAnmafakAcca gArgyAt 8 mafako gArgyaH sthirakAt gArgyAtpituH 9 sthirako gArgyo vAsiSThAccaikitAneyAt 10 vAsiSTha-fcaikitAneyo vAsiSThAdArehaNyAdrA janyAt 11 vAsiSTha ArehaNyo rAjanyaH sumantrAdbAbhravAdgautamAt 12 sumantro bAbhravo gautamaH fUSAdvAhneyAdbhAradvAjAt 13 fuSo vAhnebhyo bhAradvAjo'rAlAddArteyAcchaunakAt 14 arAlo darteyaH faunako dqteraindro tAcchaunakAtpituH 15 dqtiraindro taH faunaka indro tAcchaunakA-tpitureva 16 indro taH faunako vqSafuSmAdvAtAvatAt 17 vqSafuSmo vAtAvato nikothakAdbhAyajAtyAt 18 nikothako bhAyajAtyaH pratitherdevatarathAt 19 pratithirdevataratho devatarasaH fAvasAyanAtpituH 20 devatarAH fAvasAyanaH fa-vasaH pitureva 21 favA agnibhuvaH kAfyapAt 22 agnibhUH kAfyapa indra bhuvaH kAfyapAt 23 indra bhUH kAfyapo mitrabhuvaH kAfyapAt 24 mitrabhUH kAfyapo vibhuNDakAtkAfyapAtpituH 25 vibhaNDakaH kAfyapa qSyafqzgAtkAfyapA-tpituH 26 qSyafqzgaH kAfyapaH kAfyapAtpitureva 27 kafyapo'gneH 28 agnirindrA t 29 indro vAyoH 30 vAyurmqtyoH 31 mqtyuH prajApateH 32

अंशुर्धाञ्जय्योऽमवास्याच्छाण्डिल्यायनाद्र ?ाधाच्च गौतमात् १ राधो गौतमो गातुर्गौतमात् पितुः २ गाता गौतमः संवर्गजितो लामकायनात् ३ संवर्ग-जिल्लामकायनः शाकदासाद्भाडितायनात् ४ शाकदासो भाडितायनो वि-चक्षणात्ताण्ड्यात् ५ विचक्षणस्ताण्ड्यो गर्दभीमुखाच्छाण्डिल्यायनात् ६ गर्दभीसुखः शाण्डिल्यायनः उदरशाण्डिल्यात्पितुः ७ उदरशाण्डिल्यो-ऽतिधन्वनश्च शौनकान्मशकाच्च गार्ग्यात् ८ मशको गार्ग्यः स्थिरकात् गार्ग्यात्पितुः ९ स्थिरको गार्ग्यो वासिष्ठाच्चैकितानेयात् १० वासिष्ठ-श्चैकितानेयो वासिष्ठादारेहण्याद्र ?ाजन्यात् ११ वासिष्ठ आरेहण्यो राजन्यः सुमन्त्राद्बाभ्रवाद्गौतमात् १२ सुमन्त्रो बाभ्रवो गौतमः शूषाद्वाह्नेयाद्भारद्वाजात् १३ शुषो वाह्नेभ्यो भारद्वाजोऽरालाद्दार्तेयाच्छौनकात् १४ अरालो दर्तेयः शौनको दृतेरैन्द्र ?ोताच्छौनकात्पितुः १५ दृतिरैन्द्र ?ोतः शौनक इन्द्र ?ोताच्छौनका-त्पितुरेव १६ इन्द्र ?ोतः शौनको वृषशुष्माद्वातावतात् १७ वृषशुष्मो वातावतो निकोथकाद्भायजात्यात् १८ निकोथको भायजात्यः प्रतिथेर्देवतरथात् १९ प्रतिथिर्देवतरथो देवतरसः शावसायनात्पितुः २० देवतराः शावसायनः श-वसः पितुरेव २१ शवा अग्निभुवः काश्यपात् २२ अग्निभूः काश्यप इन्द्र भुवः काश्यपात् २३ इन्द्र भूः काश्यपो मित्रभुवः काश्यपात् २४ मित्रभूः काश्यपो विभुण्डकात्काश्यपात्पितुः २५ विभण्डकः काश्यप ऋष्यशृङ्गात्काश्यपा-त्पितुः २६ ऋष्यशृङ्गः काश्यपः काश्यपात्पितुरेव २७ कश्यपोऽग्नेः २८ अग्निरिन्द्र ?ात् २९ इन्द्र ?ो वायोः ३० वायुर्मृत्योः ३१ मृत्युः प्रजापतेः ३२

अंशुर्धाञ्जय्योऽमवास्याच्छाण्डिल्यायनाद्रा धाच्च गौतमात् १ राधो गौतमो गातुर्गौतमात् पितुः २ गाता गौतमः संवर्गजितो लामकायनात् ३ संवर्ग-जिल्लामकायनः शाकदासाद्भाडितायनात् ४ शाकदासो भाडितायनो वि-चक्षणात्ताण्ड्यात् ५ विचक्षणस्ताण्ड्यो गर्दभीमुखाच्छाण्डिल्यायनात् ६ गर्दभीसुखः शाण्डिल्यायनः उदरशाण्डिल्यात्पितुः ७ उदरशाण्डिल्यो-ऽतिधन्वनश्च शौनकान्मशकाच्च गार्ग्यात् ८ मशको गार्ग्यः स्थिरकात् गार्ग्यात्पितुः ९ स्थिरको गार्ग्यो वासिष्ठाच्चैकितानेयात् १० वासिष्ठ-श्चैकितानेयो वासिष्ठादारेहण्याद्रा जन्यात् ११ वासिष्ठ आरेहण्यो राजन्यः सुमन्त्राद्बाभ्रवाद्गौतमात् १२ सुमन्त्रो बाभ्रवो गौतमः शूषाद्वाह्नेयाद्भारद्वाजात् १३ शुषो वाह्नेभ्यो भारद्वाजोऽरालाद्दार्तेयाच्छौनकात् १४ अरालो दर्तेयः शौनको दृतेरैन्द्रो ताच्छौनकात्पितुः १५ दृतिरैन्द्रो तः शौनक इन्द्रो ताच्छौनका-त्पितुरेव १६ इन्द्रो तः शौनको वृषशुष्माद्वातावतात् १७ वृषशुष्मो वातावतो निकोथकाद्भायजात्यात् १८ निकोथको भायजात्यः प्रतिथेर्देवतरथात् १९ प्रतिथिर्देवतरथो देवतरसः शावसायनात्पितुः २० देवतराः शावसायनः श-वसः पितुरेव २१ शवा अग्निभुवः काश्यपात् २२ अग्निभूः काश्यप इन्द्र भुवः काश्यपात् २३ इन्द्र भूः काश्यपो मित्रभुवः काश्यपात् २४ मित्रभूः काश्यपो विभुण्डकात्काश्यपात्पितुः २५ विभण्डकः काश्यप ऋष्यशृङ्गात्काश्यपा-त्पितुः २६ ऋष्यशृङ्गः काश्यपः काश्यपात्पितुरेव २७ कश्यपोऽग्नेः २८ अग्निरिन्द्रा त् २९ इन्द्रो वायोः ३० वायुर्मृत्योः ३१ मृत्युः प्रजापतेः ३२


27

Source:

se?race

srou!cekh!

से?रचे

स्रोउ!चेख्!


28

Vaµ§a-BrŒhmaöa

kh?v?admasra\a-bra'hama\ahna\a

v!admasraa-bra'hamaahnaa

ख्?व्?द्मस्रअ-ब्रऽहमअह्नअ

व्!अद्मस्रअ-ब्रऽहमअह्नअ


30

Typescript: Edited by Anshuman Pandey

tyapesacarapita kh?edati?da baya qnasahuma\ana p?anadeya

tyapesacarapitakh! edatie!da baya qnasahumaana p!anadeya

त्यपेसचरपित ख्?ेदति?द बय ऋनसहुमअन प्?नदेय

त्यपेसचरपितख्! एदतिए!द बय ऋनसहुमअन प्!अनदेय


32

Conversion to Devanagari using Vedapad Software by Ralph Bunker

cenaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

चेनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर