74

Tvmo'k;ro vW$(k;r" Sv/; Sv;h; Tvmev ih

tvamoMkAro vaSaTkAraH svadhA svAhA tvameva hi

tvamOkAro vaSaTkAraH svadhA svAhA tvameva hi

त्वमोंकारो वषट्कारः स्वधा स्वाहा त्वमेव हि

त्वमॐकारो वषट्कारः स्वधा स्वाहा त्वमेव हि


467

punjRg;m .gv;no'k;rermVyym( 15

punarjagAma bhagavAnoMkArefvaramavyayam 15

punarjagAma bhagavAnOkArefvaramavyayam 15

पुनर्जगाम भगवानोंकारेश्वरमव्ययम् १५

पुनर्जगाम भगवानॐकारेश्वरमव्ययम् १५


471

y] p;xupt;" Ésõ; ao'k;rermIrm( 17

yatra pAfupatAH siddhA oMkArefvaramIfvaram 17

yatra pAfupatAH siddhA OkArefvaramIfvaram 17

यत्र पाशुपताः सिद्धा ओंकारेश्वरमीश्वरम् १७

यत्र पाशुपताः सिद्धा ॐकारेश्वरमीश्वरम् १७


607

Sv;Åm' muinÉ.juR·mo'k;r' nmRd;t$e 41

svAframaM munibhirjuSTamoMkAraM narmadAtaTe 41

svAframaM munibhirjuSTamOkAraM narmadAtaTe 41

स्वाश्रमं मुनिभिर्जुष्टमोंकारं नर्मदातटे ४१

स्वाश्रमं मुनिभिर्जुष्टमॐकारं नर्मदातटे ४१


699

y" p#¹CzÞ,uy;?;Œip y;it m;her' pdm( 26

yaH paThecchadhnNuyAdha'pi yAti mAhefvaraM padam 26

yaH paThecchaÞNuyAdha'pi yAti mAhefvaraM padam 26

यः पठेच्छध्न्णुयाधऽपि याति माहेश्वरं पदम् २६

यः पठेच्छÞणुयाधऽपि याति माहेश्वरं पदम् २६


761

svRp;pivinmRuÿ_" svwRyRsmNÉvt"

sarvapApavinirmuktaH sarvaifvaryasamanvitaH

sarvapApavinirmuktaH sarvaifvaryasaman!vitaH

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्!वितः


1110

ao'k;r;Nte tq;ŒŒTm;n' s'Sq;Py prm;Tmin 58

oMkArAnte tathA''tmAnaM saMsthApya paramAtmani 58

OkArAnte tathA''tmAnaM saMsthApya paramAtmani 58

ओंकारान्ते तथाऽऽत्मानं संस्थाप्य परमात्मनि ५८

कारान्ते तथाऽऽत्मानं संस्थाप्य परमात्मनि ५८


2075

Tvm=r' pr' Jyoitro'k;r" prmer"

tvamakSaraM paraM jyotiroMkAraH paramefvaraH

tvamakSaraM paraM jyotirOkAraH paramefvaraH

त्वमक्षरं परं ज्योतिरोंकारः परमेश्वरः

त्वमक्षरं परं ज्योतिरॐकारः परमेश्वरः


4423

y" p#¹CzÞ,uy;?;Œip svRp;pw" p[muCyte 158

yaH paThecchadhnNuyAdha'pi sarvapApaiH pramucyate 158

yaH paThecchaÞNuyAdha'pi sarvapApaiH pramucyate 158

यः पठेच्छध्न्णुयाधऽपि सर्वपापैः प्रमुच्यते १५८

यः पठेच्छÞणुयाधऽपि सर्वपापैः प्रमुच्यते १५८


4728

ao'k;r;´' jpeõIm;Np[itv,Rmnu£m;t( 34

oMkArAdyaM japeddhImAnprativarNamanukramAt 34

OkArAdyaM japeddhImAnprativarNamanukramAt 34

ओंकाराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात् ३४

काराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात् ३४


4855

ao'k;ro y s vw dev" p[,vo Vy;Py itÏit 33

oMkAro ya sa vai devaH praNavo vyApya tiSThati 33

OkAro ya sa vai devaH praNavo vyApya tiSThati 33

ओंकारो य स वै देवः प्रणवो व्याप्य तिष्ठति ३३

कारो य स वै देवः प्रणवो व्याप्य तिष्ठति ३३


4859

è?vRmu¥;myTyev' s ao'k;r" p[k¡itRt" 35

UrdhvamunnAmayatyevaM sa oMkAraH prakIrtitaH 35

UrdhvamunnAmayatyevaM sa OkAraH prakIrtitaH 35

ऊर्ध्वमुन्नामयत्येवं स ओंकारः प्रकीर्तितः ३५

ऊर्ध्वमुन्नामयत्येवं स ॐकारः प्रकीर्तितः ३५


4879

sv;R \Llok;M£me,wv vo gOð;it mher"

sarvAMM llokAmkrameNaiva vo gqhNAti mahefvaraH

sarvA lloMMkAmkrameNaiva vo gqhNAti mahefvaraH

र्वाँ ल्लोकाम्क्रमेणैव वो गृह्णाति महेश्वरः

र्वा ल्लोँकाम्क्रमेणैव वो गृह्णाति महेश्वरः


4903

t];ip xu.[' ggnmo'k;r' prmerm(

tatrApi fubhraM gaganamoMkAraM paramefvaram

tatrApi fubhraM gaganamOkAraM paramefvaram

तत्रापि शुभ्रं गगनमोंकारं परमेश्वरम्

तत्रापि शुभ्रं गगनमॐकारं परमेश्वरम्


5261

y" p#¹CzÞ,uy;?;Œip svRp;pw" p[muCyte

yaH paThecchadhnNuyAdha'pi sarvapApaiH pramucyate

yaH paThecchaÞNuyAdha'pi sarvapApaiH pramucyate

यः पठेच्छध्न्णुयाधऽपि सर्वपापैः प्रमुच्यते

यः पठेच्छÞणुयाधऽपि सर्वपापैः प्रमुच्यते


6145

ihr

hiraNyabAhuM jaTilamoMkArAkhyaM pracetasam

hiraNyabAhuM jaTilamOkArAkhyaM pracetasam

हिरण्यबाहुं जटिलमोंकाराख्यं प्रचेतसम्

हिरण्यबाहुं जटिलमॐकाराख्यं प्रचेतसम्


7942

y" pXye®Ll©mo'k;r' ˜;Tv; kÚ<@¼ sm;iht"

yaH pafyellizgamoMkAraM snAtvA kuNDe samAhitaH

yaH pafyellizgamOkAraM snAtvA kuNDe samAhitaH

यः पश्येल्लिङ्गमोंकारं स्नात्वा कुण्डे समाहितः

यः पश्येल्लिङ्गमॐकारं स्नात्वा कुण्डे समाहितः