16

åpSy .;vo mu:y" 1 .;v;nus;rto re%;iv/;nÉmit Deym( 2 teW;' bü/; ÕTy' Åey" 3 Ny;s;q| k;lbo/o ?yey ”it 4 %in];É, aÉ.mN]yet( 5 %in]pkù ÅeÏm( 6 åpp[kW;Rq| åp;©Ö ²˜G/Émit 7 ixLpk;r;" p[lepy²Nt { ;vkrsm( 8 EW;' heitiv´; ÅeÏ; 9 r=;q| p,RmÉ," pár/ey" 10 .edn;d-©s*.g' p[.vit 11 re%;nup;ten;©;in in/ey;nIit ÅeÏÕTym( 12 g;q;nup[;se l=,' Vyÿ_' .vit 13 ?y;np[yoge åps*Ïv' Sp·' .vit 14 yq; p[ÕitStq; åpl=,m( 15 a©;n;-m/;Rkl' suWm' ?yeym( 16 hs;ÜvÉ/ ¬.yidix co?veR v/Ryet( 17 r=;iv/;nen ivß`;ty" 18 re%;£me, .edn' ctu/;R Deym( 19 neMyoÿre åp;©Ö n v/Ryet( 20 %in]c;lnivÉ/?yeRyiv-xeW" 21

rUpasya bhAvo mukhyaH 1 bhAvAnusArato rekhAvidhAnamiti jxeyam 2 teSAM bahudhA kqtyaM freyaH 3 nyAsArthaM kAlabodho dhyeya iti 4 khanitrANi abhimantrayet 5 khanitrapaxcakaM freSTham 6 rUpaprakarSArthaM rUpAzgaM snigdhamiti 7 filpakArAH pralepayanti dra ?Avakarasam 8 eSAM hetividyA freSThA 9 rakSArthaM parNamaNiH paridheyaH 10 bhedanAda-zgasaubhagaM prabhavati 11 rekhAnupAtenAzgAni nidheyAnIti freSThakqtyam 12 gAthAnuprAse lakSaNaM vyaktaM bhavati 13 dhyAnaprayoge rUpasauSThavaM spaSTaM bhavati 14 yathA prakqtistathA rUpalakSaNam 15 azgAnA-mardhAkalaM suSamaM dhyeyam 16 harsAvadhi ubhayadifi cordhve vardhayet 17 rakSAvidhAnena vighnaghAtayaH 18 rekhAkrameNa bhedanaM caturdhA jxeyam 19 nemyottare rUpAzgaM na vardhayet 20 khanitracAlanavidhirdhyeyavi-feSaH 21

rUpasya bhAvo mukhyaH 1 bhAvAnusArato rekhAvidhAnamiti jxeyam 2 teSAM bahudhA kqtyaM freyaH 3 nyAsArthaM kAlabodho dhyeya iti 4 khanitrANi abhimantrayet 5 khanitrapaxcakaM freSTham 6 rUpaprakarSArthaM rUpAzgaM snigdhamiti 7 filpakArAH pralepayanti drA vakarasam 8 eSAM hetividyA freSThA 9 rakSArthaM parNamaNiH paridheyaH 10 bhedanAda-zgasaubhagaM prabhavati 11 rekhAnupAtenAzgAni nidheyAnIti freSThakqtyam 12 gAthAnuprAse lakSaNaM vyaktaM bhavati 13 dhyAnaprayoge rUpasauSThavaM spaSTaM bhavati 14 yathA prakqtistathA rUpalakSaNam 15 azgAnA-mardhAkalaM suSamaM dhyeyam 16 harsAvadhi ubhayadifi cordhve vardhayet 17 rakSAvidhAnena vighnaghAtayaH 18 rekhAkrameNa bhedanaM caturdhA jxeyam 19 nemyottare rUpAzgaM na vardhayet 20 khanitracAlanavidhirdhyeyavi-feSaH 21

रूपस्य भावो मुख्यः १ भावानुसारतो रेखाविधानमिति ज्ञेयम् २ तेषां बहुधा कृत्यं श्रेयः ३ न्यासार्थं कालबोधो ध्येय इति ४ खनित्राणि अभिमन्त्रयेत् ५ खनित्रपञ्चकं श्रेष्ठम् ६ रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ७ शिल्पकाराः प्रलेपयन्ति द्र ?ावकरसम् ८ एषां हेतिविद्या श्रेष्ठा ९ रक्षार्थं पर्णमणिः परिधेयः १० भेदनाद-ङ्गसौभगं प्रभवति ११ रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् १२ गाथानुप्रासे लक्षणं व्यक्तं भवति १३ ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति १४ यथा प्रकृतिस्तथा रूपलक्षणम् १५ अङ्गाना-मर्धाकलं सुषमं ध्येयम् १६ हर्सावधि उभयदिशि चोर्ध्वे वर्धयेत् १७ रक्षाविधानेन विघ्नघातयः १८ रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम् १९ नेम्योत्तरे रूपाङ्गं न वर्धयेत् २० खनित्रचालनविधिर्ध्येयवि-शेषः २१

रूपस्य भावो मुख्यः १ भावानुसारतो रेखाविधानमिति ज्ञेयम् २ तेषां बहुधा कृत्यं श्रेयः ३ न्यासार्थं कालबोधो ध्येय इति ४ खनित्राणि अभिमन्त्रयेत् ५ खनित्रपञ्चकं श्रेष्ठम् ६ रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ७ शिल्पकाराः प्रलेपयन्ति द्रा वकरसम् ८ एषां हेतिविद्या श्रेष्ठा ९ रक्षार्थं पर्णमणिः परिधेयः १० भेदनाद-ङ्गसौभगं प्रभवति ११ रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् १२ गाथानुप्रासे लक्षणं व्यक्तं भवति १३ ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति १४ यथा प्रकृतिस्तथा रूपलक्षणम् १५ अङ्गाना-मर्धाकलं सुषमं ध्येयम् १६ हर्सावधि उभयदिशि चोर्ध्वे वर्धयेत् १७ रक्षाविधानेन विघ्नघातयः १८ रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम् १९ नेम्योत्तरे रूपाङ्गं न वर्धयेत् २० खनित्रचालनविधिर्ध्येयवि-शेषः २१


26

.;vSy;rop,' åpkm;RÉ, iv/eym( 1 .;vSy;Œ/;ro rs" 2 mnÉs vOiÿbRü/; p[j;yte td; É.¥É.¥rs;{ Up' nwkù .vit 3 nv/; rs" 4 p[qmrs" ê©;r" 5 ê©;råp;qRmb[e%; g[;ç;" 6 s h;so iÃtIyrs" 7 mu%l=,;{ s' j;n²Nt sveR é=,en 8 s tOtIy" k¨,rs.;v ”it 9 r*{ " ixLpk;reWu ctuqoR rs" 10 ityRg[e%;y;' .;v" p[k$o .vtIit ivxeW" 11 s vIr.;v" pm" 12 vwr.;ve ¬Tk$e .yûro .vit s ivl=," WÏrs" 13 tSy;©m;¨tre%;y;Émit s s¢m" 14 x;Nt.;v" soŒ·mo rs" 15 .;v;nugtåp;É, ctu/;R mu:y;in 16 lokƒ .;v-bo/Sy hetumRn" 17 mnuãy;,;' vOiÿmRu:yeit 18 sûLp;iÃ-kLp ”it ivxeW" 19 EW .uvnkoWo deh;nu.UTy; £m" 20 aåp;d( åp' tSy flm( 21 idx;nusOte idx;p;l;nup;sNte 22 Ev' dwv.ed;n( m;gR.ed; j;yNte 23

bhAvasyAropaNaM rUpakarmANi vidheyam 1 bhAvasyA'dhAro rasaH 2 manasi vqttirbahudhA prajAyate tadA bhinnabhinnarasAdrU paM naikaM bhavati 3 navadhA rasaH 4 prathamarasaH fqzgAraH 5 fqzgArarUpArthamabrekhA grAhyAH 6 sa hAso dvitIyarasaH 7 mukhalakSaNAdra saM jAnanti sarve IkSaNena 8 sa tqtIyaH karuNarasabhAva iti 9 raudra ?H filpakAreSu caturtho rasaH 10 tiryagrekhAyAM bhAvaH prakaTo bhavatIti vifeSaH 11 sa vIrabhAvaH paxcamaH 12 vairabhAve utkaTe bhayazkaro bhavati sa vilakSaNaH SaSTharasaH 13 tasyAzgamArutarekhAyAmiti sa saptamaH 14 fAntabhAvaH so'STamo rasaH 15 bhAvAnugatarUpANi caturdhA mukhyAni 16 loke bhAva-bodhasya heturmanaH 17 manuSyANAM vqttirmukhyeti 18 sazkalpAdvi-kalpa iti vifeSaH 19 eSa bhuvanakoSo dehAnubhUtyA kramaH 20 arUpAd rUpaM tasya phalam 21 difAnusqte difApAlAnupAsante 22 evaM daivabhedAn mArgabhedA jAyante 23

bhAvasyAropaNaM rUpakarmANi vidheyam 1 bhAvasyA'dhAro rasaH 2 manasi vqttirbahudhA prajAyate tadA bhinnabhinnarasAdrU paM naikaM bhavati 3 navadhA rasaH 4 prathamarasaH fqzgAraH 5 fqzgArarUpArthamabrekhA grAhyAH 6 sa hAso dvitIyarasaH 7 mukhalakSaNAdra saM jAnanti sarve IkSaNena 8 sa tqtIyaH karuNarasabhAva iti 9 raudra H! filpakAreSu caturtho rasaH 10 tiryagrekhAyAM bhAvaH prakaTo bhavatIti vifeSaH 11 sa vIrabhAvaH paxcamaH 12 vairabhAve utkaTe bhayazkaro bhavati sa vilakSaNaH SaSTharasaH 13 tasyAzgamArutarekhAyAmiti sa saptamaH 14 fAntabhAvaH so'STamo rasaH 15 bhAvAnugatarUpANi caturdhA mukhyAni 16 loke bhAva-bodhasya heturmanaH 17 manuSyANAM vqttirmukhyeti 18 sazkalpAdvi-kalpa iti vifeSaH 19 eSa bhuvanakoSo dehAnubhUtyA kramaH 20 arUpAd rUpaM tasya phalam 21 difAnusqte difApAlAnupAsante 22 evaM daivabhedAn mArgabhedA jAyante 23

भावस्यारोपणं रूपकर्माणि विधेयम् १ भावस्याऽधारो रसः २ मनसि वृत्तिर्बहुधा प्रजायते तदा भिन्नभिन्नरसाद्रू पं नैकं भवति ३ नवधा रसः ४ प्रथमरसः शृङ्गारः ५ शृङ्गाररूपार्थमब्रेखा ग्राह्याः ६ स हासो द्वितीयरसः ७ मुखलक्षणाद्र सं जानन्ति सर्वे ईक्षणेन ८ स तृतीयः करुणरसभाव इति ९ रौद्र ?ः शिल्पकारेषु चतुर्थो रसः १० तिर्यग्रेखायां भावः प्रकटो भवतीति विशेषः ११ स वीरभावः पञ्चमः १२ वैरभावे उत्कटे भयङ्करो भवति स विलक्षणः षष्ठरसः १३ तस्याङ्गमारुतरेखायामिति स सप्तमः १४ शान्तभावः सोऽष्टमो रसः १५ भावानुगतरूपाणि चतुर्धा मुख्यानि १६ लोके भाव-बोधस्य हेतुर्मनः १७ मनुष्याणां वृत्तिर्मुख्येति १८ सङ्कल्पाद्वि-कल्प इति विशेषः १९ एष भुवनकोषो देहानुभूत्या क्रमः २० अरूपाद् रूपं तस्य फलम् २१ दिशानुसृते दिशापालानुपासन्ते २२ एवं दैवभेदान् मार्गभेदा जायन्ते २३

भावस्यारोपणं रूपकर्माणि विधेयम् १ भावस्याऽधारो रसः २ मनसि वृत्तिर्बहुधा प्रजायते तदा भिन्नभिन्नरसाद्रू पं नैकं भवति ३ नवधा रसः ४ प्रथमरसः शृङ्गारः ५ शृङ्गाररूपार्थमब्रेखा ग्राह्याः ६ स हासो द्वितीयरसः ७ मुखलक्षणाद्र सं जानन्ति सर्वे ईक्षणेन ८ स तृतीयः करुणरसभाव इति ९ रौद्र ः! शिल्पकारेषु चतुर्थो रसः १० तिर्यग्रेखायां भावः प्रकटो भवतीति विशेषः ११ स वीरभावः पञ्चमः १२ वैरभावे उत्कटे भयङ्करो भवति स विलक्षणः षष्ठरसः १३ तस्याङ्गमारुतरेखायामिति स सप्तमः १४ शान्तभावः सोऽष्टमो रसः १५ भावानुगतरूपाणि चतुर्धा मुख्यानि १६ लोके भाव-बोधस्य हेतुर्मनः १७ मनुष्याणां वृत्तिर्मुख्येति १८ सङ्कल्पाद्वि-कल्प इति विशेषः १९ एष भुवनकोषो देहानुभूत्या क्रमः २० अरूपाद् रूपं तस्य फलम् २१ दिशानुसृते दिशापालानुपासन्ते २२ एवं दैवभेदान् मार्गभेदा जायन्ते २३


31

Ny;s/;r,; ÅeÏ; 1 vOæy; dwvÉcNtne .ed" sï;yte 2 l=,p[k;x;q| ixLpiv´; 3 Ny;soŒlû;rmu{ ;yu/b;-/[k=v;hnopdev;árStuvk£me, åpnv;©ivxeWo ?yey" 4 it§" re%;" ÅeÏ;" 5 åp=e]e koÏk;²lmRu:y; 6 Wo@-xkoÏkm?ye åp;É, p[.v²Nt t{ Up;q| ÅeÏm( 7 ivlÉmit mmR b[÷ev in/eym( 8 Wo@xkoÏkp[m;,iv.;gStu b[÷dwvjwvo-pdwvy;jk£me, p/;?yey" 9 åp;©Ö ctu/eRit ivxeW" 10 ÉbNdub[R÷ev b[÷/[uvm( 11 b[÷ sTy;d* 12 b[÷ÉbNÃvlMbnen åp;©;É, s*.g;in .v²Nt 13 alûr,' dwv.UW,Émit 14 p[mod;{ it" p[srit 15 krmu{ ; åpSy .;v' D;pyit 16 b;/[' bl' D;pyit åpe 17 a;sn' W@±/; Deym( 18 gu,;nusOt' åp]ym( 19 v;hn' åpSy p[ÕitD;pkivxeW" 20 ¬pdwvt' p[itåpÉmit 21 ¬pdwvt;{ UpD;n' p[srit 22 aársN/; ?yey; 23 åp/;r;y; vOiÿárit ÅeÏ; 24 Stot¿,;' åpe su.g-ivxeW" 25 p[D;qRmetd( v;StUp;:y;nm( 26

nyAsadhAraNA freSThA 1 vqttyA daivacintane bhedaH saxjAyate 2 lakSaNaprakAfArthaM filpavidyA 3 nyAso'lazkAramudra ?AyudhabA-dhrakakSavAhanopadevAristuvakakrameNa rUpanavAzgavifeSo dhyeyaH 4 tisraH rekhAH freSThAH 5 rUpakSetre koSThakAlirmukhyA 6 SoDa-fakoSThakamadhye rUpANi prabhavanti tadrU pArthaM freSTham 7 vilamiti marma brahmeva nidheyam 8 SoDafakoSThakapramANavibhAgastu brahmadaivajaivo-padaivayAjakakrameNa paxcadhAdhyeyaH 9 rUpAzgaM caturdheti vifeSaH 10 bindurbrahmeva brahmadhruvam 11 brahma satyAdau 12 brahmabindvavalambanena rUpAzgANi saubhagAni bhavanti 13 alazkaraNaM daivabhUSaNamiti 14 pramodAdra tiH prasarati 15 karamudra ?A rUpasya bhAvaM jxApayati 16 bAdhraM balaM jxApayati rUpe 17 AsanaM SaDdhA jxeyam 18 guNAnusqtaM rUpatrayam 19 vAhanaM rUpasya prakqtijxApakavifeSaH 20 upadaivataM pratirUpamiti 21 upadaivatAdrU pajxAnaM prasarati 22 arisandhA dhyeyA 23 rUpadhArAyA vqttiriti freSThA 24 stotQNAM rUpe subhaga-vifeSaH 25 prajxArthametad vAstUpAkhyAnam 26

nyAsadhAraNA freSThA 1 vqttyA daivacintane bhedaH saxjAyate 2 lakSaNaprakAfArthaM filpavidyA 3 nyAso'lazkAramudrA yudhabA-dhrakakSavAhanopadevAristuvakakrameNa rUpanavAzgavifeSo dhyeyaH 4 tisraH rekhAH freSThAH 5 rUpakSetre koSThakAlirmukhyA 6 SoDa-fakoSThakamadhye rUpANi prabhavanti tadrU pArthaM freSTham 7 vilamiti marma brahmeva nidheyam 8 SoDafakoSThakapramANavibhAgastu brahmadaivajaivo-padaivayAjakakrameNa paxcadhAdhyeyaH 9 rUpAzgaM caturdheti vifeSaH 10 bindurbrahmeva brahmadhruvam 11 brahma satyAdau 12 brahmabindvavalambanena rUpAzgANi saubhagAni bhavanti 13 alazkaraNaM daivabhUSaNamiti 14 pramodAdra tiH prasarati 15 karamudrA rUpasya bhAvaM jxApayati 16 bAdhraM balaM jxApayati rUpe 17 AsanaM SaDdhA jxeyam 18 guNAnusqtaM rUpatrayam 19 vAhanaM rUpasya prakqtijxApakavifeSaH 20 upadaivataM pratirUpamiti 21 upadaivatAdrU pajxAnaM prasarati 22 arisandhA dhyeyA 23 rUpadhArAyA vqttiriti freSThA 24 stotQNAM rUpe subhaga-vifeSaH 25 prajxArthametad vAstUpAkhyAnam 26

न्यासधारणा श्रेष्ठा १ वृत्त्या दैवचिन्तने भेदः सञ्जायते २ लक्षणप्रकाशार्थं शिल्पविद्या ३ न्यासोऽलङ्कारमुद्र ?ायुधबा-ध्रकक्षवाहनोपदेवारिस्तुवकक्रमेण रूपनवाङ्गविशेषो ध्येयः ४ तिस्रः रेखाः श्रेष्ठाः ५ रूपक्षेत्रे कोष्ठकालिर्मुख्या ६ षोड-शकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रू पार्थं श्रेष्ठम् ७ विलमिति मर्म ब्रह्मेव निधेयम् ८ षोडशकोष्ठकप्रमाणविभागस्तु ब्रह्मदैवजैवो-पदैवयाजकक्रमेण पञ्चधाध्येयः ९ रूपाङ्गं चतुर्धेति विशेषः १० बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् ११ ब्रह्म सत्यादौ १२ ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गाणि सौभगानि भवन्ति १३ अलङ्करणं दैवभूषणमिति १४ प्रमोदाद्र तिः प्रसरति १५ करमुद्र ?ा रूपस्य भावं ज्ञापयति १६ बाध्रं बलं ज्ञापयति रूपे १७ आसनं षड्धा ज्ञेयम् १८ गुणानुसृतं रूपत्रयम् १९ वाहनं रूपस्य प्रकृतिज्ञापकविशेषः २० उपदैवतं प्रतिरूपमिति २१ उपदैवताद्रू पज्ञानं प्रसरति २२ अरिसन्धा ध्येया २३ रूपधाराया वृत्तिरिति श्रेष्ठा २४ स्तोतॄणां रूपे सुभग-विशेषः २५ प्रज्ञार्थमेतद् वास्तूपाख्यानम् २६

न्यासधारणा श्रेष्ठा १ वृत्त्या दैवचिन्तने भेदः सञ्जायते २ लक्षणप्रकाशार्थं शिल्पविद्या ३ न्यासोऽलङ्कारमुद्रा युधबा-ध्रकक्षवाहनोपदेवारिस्तुवकक्रमेण रूपनवाङ्गविशेषो ध्येयः ४ तिस्रः रेखाः श्रेष्ठाः ५ रूपक्षेत्रे कोष्ठकालिर्मुख्या ६ षोड-शकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रू पार्थं श्रेष्ठम् ७ विलमिति मर्म ब्रह्मेव निधेयम् ८ षोडशकोष्ठकप्रमाणविभागस्तु ब्रह्मदैवजैवो-पदैवयाजकक्रमेण पञ्चधाध्येयः ९ रूपाङ्गं चतुर्धेति विशेषः १० बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् ११ ब्रह्म सत्यादौ १२ ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गाणि सौभगानि भवन्ति १३ अलङ्करणं दैवभूषणमिति १४ प्रमोदाद्र तिः प्रसरति १५ करमुद्रा रूपस्य भावं ज्ञापयति १६ बाध्रं बलं ज्ञापयति रूपे १७ आसनं षड्धा ज्ञेयम् १८ गुणानुसृतं रूपत्रयम् १९ वाहनं रूपस्य प्रकृतिज्ञापकविशेषः २० उपदैवतं प्रतिरूपमिति २१ उपदैवताद्रू पज्ञानं प्रसरति २२ अरिसन्धा ध्येया २३ रूपधाराया वृत्तिरिति श्रेष्ठा २४ स्तोतॄणां रूपे सुभग-विशेषः २५ प्रज्ञार्थमेतद् वास्तूपाख्यानम् २६