अथ फिट् सूत्राणि फिषोऽन्त उदात्त १ पाटलापालङ्काम्बासागरार्थानाम् २ गेहार्थानामस्वियाम् ३ गुदस्य च ४ ध्यपूर्वस्य स्वीविषयस्य ५ खान्तस्याश्मादेः ६ बहिष्ठवत्सरतिशत्थान्तानाम् ७ दक्षिणस्य साधौ ८ स्वाङ्गाख्यायामादिर्वा ९ छन्दसि च १० कृष्णस्यामृगाख्या चेत् ११ वा नामधेयस्य १२ शुक्लगौरयोरादिः १३ अगुष्ठोदकबकवशानां छन्दस्यन्तः १४ पृष्ठस्य च १५ अर्जुनस्य तृणाख्या चेत् १६ अर्यस्य स्वाम्याख्या चेत् १७ आशाया अदिगाख्या चेत् १८ नक्षत्राणामात्र्विषयाणाम् १९ न कुपूर्वस्य कृतिकाख्या चेत् २० घृतादीनां च २१ ज्येष्ठकनिष्ठयोर्वयसि २२ विलवतिष्ययोः स्वरितो वा २३ इति फिट्सूत्रेषु प्रथमः पादः द्वितीयः पादः अथादिः प्राक् शकटेः १ ह्रस्वान्तस्य स्त्रीविषयस्य २ नब्बिषयस्यानिसन्तस्य ३ तृणधान्यानां च दव्यषाम् ४ चः संख्यायाः ५ स्वाङ्गशिटामदन्तानाम् ६ प्राणिनां कुपूर्वम् ७ खय्युवर्णं कृत्रिमाख्या चेत् ८ उनर्वत्रन्तानाम् ९ वर्णानां तणतिनितान्तानाम् १० ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये ११ अक्षस्यादेवनस्य १२ अर्धस्यासमद्यो त्रे १३ पीतद्ब्रर्थानाम् १४ ग्रामादीनां च १५ लुवन्त स्योपमेयनामधेयस्य १६ न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् १७ राजविशेषस्य यमन्वा चेत् १८ लघावन्ते द्वयौश्च बह्वषो गुरुः १९ स्त्रीविषयवर्णाक्षुपूर्वाणाम् २० शकुनीनां च लघु पूर्वम् २१ नर्त्तुप्राण्याख्यायाम् २२ धान्यानां च वृद्धक्षान्तानाम् २३ जनपदशब्दानामषान्तानाम् २४ हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा २५ इगन्तानां च द्व्यषाम् २६ इति फिट्सूत्रेषु द्वितीय पादः तृतीयः पादः अथ द्वितीयं प्रागीषात् १ त्र्यचां प्राङ्मकरात् २ स्वाङ्गानामकुर्वादीनाम् ३ मादीनां च ४ शादीनां शाकानाम् ५ पान्तानां गुर्वादीनाम् ६ युतान्यण्यन्तानाम् ७ मकरवरूढपारवेतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा ८ छन्दसि च ९ कर्दमादीनां च १० सुगन्धितेजनस्य ते वा ११ नपः फलान्तानाम् १२ यान्तस्यान्त्यात्पूर्वम् १३ थान्तस्य च नालघुनी १४ शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च १५ सांकाश्यकाग्पिल्यनासिक्यदार्वाघाटानाम् १६ ईषान्तस्य हयादेरादिर्वा १७ उशीरदाशेरकपालपलालशैवालश्यामाकशारोरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् १८ महिष्याषाढयोर्जायेष्टकाख्या चेत् १९ इति फिट्सूत्रेषु तृतीयः पादः चतुर्थः पादः शकटिशकट्योरक्षरमक्षरं पर्यायेण १ गोष्ठजस्य ब्राह्मणनामधेयस्य २ पारावतस्योपोत्तमवर्जम् ३ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ४ कपिकेशहरिकेशयोश्छन्दसि ५ न्यङ्स्वरौ स्वरितौ ६ न्यर्बुदव्यल्कशयोरादिः ७ तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः ८ विलवभक्ष्यवीर्याणि छन्दसि ९ त्वत्त्वसमसिमेत्यनुच्चानि १० सिमस्याथर्वणेऽन्त उदात्तः ११ निपाता आद्युदात्ताः १२ उपसर्गाश्चाभिवर्जम् १३ एवादीनामन्तः १४ वाचादीनामुभावुदात्तौ १५ चादयोऽनुदात्ताः १६ यथेति पादान्ते १७ प्रकारादिद्विरुक्तौ १८ शेषं सर्वमनुदात्तं १९ इति फिट्सूत्रेषु तुरीयः पादः